sutta » kn » tha-ap » Therāpadāna

Bandhujīvakavagga

8. Nāgapupphiyattheraapadāna

“Suvaccho nāma nāmena,

brāhmaṇo mantapāragū;

Purakkhato sasissehi,

vasate pabbatantare.

Padumuttaro nāma jino,

āhutīnaṁ paṭiggaho;

Mamuddharitukāmo so,

āgacchi mama santikaṁ.

Vehāsamhi caṅkamati,

dhūpāyati jalate tathā;

Hāsaṁ mamaṁ viditvāna,

pakkāmi pācināmukho.

Tañca acchariyaṁ disvā,

abbhutaṁ lomahaṁsanaṁ;

Nāgapupphaṁ gahetvāna,

gatamaggamhi okiriṁ.

Satasahassito kappe,

yaṁ pupphaṁ okiriṁ ahaṁ;

Tena cittappasādena,

duggatiṁ nupapajjahaṁ.

Ekattiṁse kappasate,

rājā āsi mahāraho;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā nāgapupphiyo thero imā gāthāyo abhāsitthāti.

Nāgapupphiyattherassāpadānaṁ aṭṭhamaṁ.