sutta » kn » tha-ap » Therāpadāna

Supāricariyavagga

1. Supāricariyattheraapadāna

“Padumo nāma nāmena,

dvipadindo narāsabho;

Pavanā abhinikkhamma,

dhammaṁ deseti cakkhumā.

Yakkhānaṁ samayo āsi,

avidūre mahesino;

Yena kiccena sampattā,

ajjhāpekkhiṁsu tāvade.

Buddhassa giramaññāya,

amatassa ca desanaṁ;

Pasannacitto sumano,

apphoṭetvā upaṭṭhahiṁ.

Suciṇṇassa phalaṁ passa,

upaṭṭhānassa satthuno;

Tiṁsakappasahassesu,

duggatiṁ nupapajjahaṁ.

Ūnatiṁse kappasate,

samalaṅkatanāmako;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā supāricariyo thero imā gāthāyo abhāsitthāti.

Supāricariyattherassāpadānaṁ paṭhamaṁ.