sutta » kn » tha-ap » Therāpadāna

Supāricariyavagga

4. Desapūjakattheraapadāna

“Atthadassī tu bhagavā,

lokajeṭṭho narāsabho;

Abbhuggantvāna vehāsaṁ,

gacchate anilañjase.

Yamhi dese ṭhito satthā,

abbhuggacchi mahāmuni;

Tāhaṁ desaṁ apūjesiṁ,

pasanno sehi pāṇibhi.

Aṭṭhārase kappasate,

addasaṁ yaṁ mahāmuniṁ;

Duggatiṁ nābhijānāmi,

desapūjāyidaṁ phalaṁ.

Ekādase kappasate,

gosujātasanāmako;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā desapūjako thero imā gāthāyo abhāsitthāti.

Desapūjakattherassāpadānaṁ catutthaṁ.