sutta » kn » tha-ap » Therāpadāna

Supāricariyavagga

5 Kaṇikārachattiyattheraapadāna

“Vessabhū nāma sambuddho,

lokajeṭṭho narāsabho;

Divāvihārāya muni,

ogāhayi mahāvanaṁ.

Kaṇikāraṁ ocinitvā,

chattaṁ katvānahaṁ tadā;

Pupphacchadanaṁ katvāna,

buddhassa abhiropayiṁ.

Ekattiṁse ito kappe,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Ito vīsatikappamhi,

soṇṇābhā aṭṭha khattiyā;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā kaṇikārachattiyo thero imā gāthāyo abhāsitthāti.

Kaṇikārachattiyattherassāpadānaṁ pañcamaṁ.