sutta » kn » tha-ap » Therāpadāna

Supāricariyavagga

6. Sappidāyakattheraapadāna

“Phusso nāmāsi bhagavā,

āhutīnaṁ paṭiggaho;

Gacchate vīthiyaṁ vīro,

nibbāpento mahājanaṁ.

Anupubbena bhagavā,

āgacchi mama santikaṁ;

Tato taṁ pattaṁ paggayha,

sappitelamadāsahaṁ.

Dvenavute ito kappe,

yaṁ sappimadadiṁ tadā;

Duggatiṁ nābhijānāmi,

sappidānassidaṁ phalaṁ.

Chappaññāse ito kappe,

eko āsi samodako;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sappidāyako thero imā gāthāyo abhāsitthāti.

Sappidāyakattherassāpadānaṁ chaṭṭhaṁ.