sutta » kn » tha-ap » Therāpadāna

Supāricariyavagga

9. Samādapakattheraapadāna

“Nagare bandhumatiyā,

mahāpūgagaṇo ahu;

Tesāhaṁ pavaro āsiṁ,

mama baddhacarā ca te.

Sabbe te sannipātetvā,

puññakamme samādayiṁ;

Māḷaṁ kassāma saṅghassa,

puññakkhettaṁ anuttaraṁ.

Sādhūti te paṭissutvā,

mama chandavasānugā;

Niṭṭhāpetvā ca taṁ māḷaṁ,

vipassissa adamhase.

Ekanavutito kappe,

yaṁ māḷamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

māḷadānassidaṁ phalaṁ.

Ekūnasattatikappe,

eko āsi janādhipo;

Ādeyyo nāma nāmena,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā samādapako thero imā gāthāyo abhāsitthāti.

Samādapakattherassāpadānaṁ navamaṁ.