sutta » kn » tha-ap » Therāpadāna

Supāricariyavagga

8. Dussadāyakattheraapadāna

“Tivarāyaṁ pure ramme,

rājaputtosahaṁ tadā;

Paṇṇākāraṁ labhitvāna,

upasantassadāsahaṁ.

Adhivāsesi bhagavā,

vatthaṁ hatthena āmasi;

Siddhattho adhivāsetvā,

vehāsaṁ nabhamuggami.

Buddhassa gacchamānassa,

dussā dhāvanti pacchato;

Tattha cittaṁ pasādesiṁ,

buddho no aggapuggalo.

Catunnavutito kappe,

yaṁ dussamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

dussadānassidaṁ phalaṁ.

Sattasaṭṭhimhito kappe,

cakkavattī tadā ahuṁ;

Parisuddhoti nāmena,

manujindo mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā dussadāyako thero imā gāthāyo abhāsitthāti.

Dussadāyakattherassāpadānaṁ aṭṭhamaṁ.