sutta » kn » tha-ap » Therāpadāna

Kumudavagga

5. Sīhāsanadāyakattheraapadāna

“Nibbute lokanāthamhi,

padumuttaranāyake;

Pasannacitto sumano,

sīhāsanamadāsahaṁ.

Bahūhi gandhamālehi,

diṭṭhadhammasukhāvahe;

Tattha pūjañca katvāna,

nibbāyati bahujjano.

Pasannacitto sumano,

vanditvā bodhimuttamaṁ;

Kappānaṁ satasahassaṁ,

duggatiṁ nupapajjahaṁ.

Pannarasasahassamhi,

kappānaṁ aṭṭha āsu te;

Siluccayasanāmā ca,

rājāno cakkavattino.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sīhāsanadāyako thero imā gāthāyo abhāsitthāti.

Sīhāsanadāyakattherassāpadānaṁ pañcamaṁ.