sutta » kn » tha-ap » Therāpadāna

Kumudavagga

6. Maggadattikattheraapadāna

“Anomadassī bhagavā,

dvipadindo narāsabho;

Diṭṭhadhammasukhatthāya,

abbhokāsamhi caṅkami.

Uddhate pāde pupphāni,

sobhaṁ muddhani tiṭṭhare;

Pasannacitto sumano,

vanditvā pupphamokiriṁ.

Vīsakappasahassamhi,

ito pañca janā ahuṁ;

Pupphacchadaniyā nāma,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā maggadattiko thero imā gāthāyo abhāsitthāti.

Maggadattikattherassāpadānaṁ chaṭṭhaṁ.