sutta » kn » tha-ap » Therāpadāna

Kumudavagga

8. Maṇipūjakattheraapadāna

“Orena himavantassa,

nadikā sampavattatha;

Tassā cānupakhettamhi,

sayambhū vasate tadā.

Maṇiṁ paggayha pallaṅkaṁ,

sādhucittaṁ manoramaṁ;

Pasannacitto sumano,

buddhassa abhiropayiṁ.

Catunnavutito kappe,

yaṁ maṇiṁ abhiropayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Ito ca dvādase kappe,

sataraṁsīsanāmakā;

Aṭṭha te āsuṁ rājāno,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā maṇipūjako thero imā gāthāyo abhāsitthāti.

Maṇipūjakattherassāpadānaṁ aṭṭhamaṁ.