sutta » kn » tha-ap » Therāpadāna

Kuṭajapupphiyavagga

4. Pañcahatthiyattheraapadāna

“Tisso nāmāsi bhagavā,

lokajeṭṭho narāsabho;

Purakkhato sāvakehi,

rathiyaṁ paṭipajjatha.

Pañca uppalahatthā ca,

cāturā ṭhapitā mayā;

Āhutiṁ dātukāmohaṁ,

paggaṇhiṁ vatasiddhiyā.

Suvaṇṇavaṇṇaṁ sambuddhaṁ,

Gacchantaṁ antarāpaṇe;

Buddharaṁsīhi phuṭṭhosmi,

Pūjesiṁ dvipaduttamaṁ.

Dvenavute ito kappe,

yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Ito terasakappamhi,

pañca susabhasammatā;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā pañcahatthiyo thero imā gāthāyo abhāsitthāti.

Pañcahatthiyattherassāpadānaṁ catutthaṁ.