sutta » kn » tha-ap » Therāpadāna

Kuṭajapupphiyavagga

9. Ekacāriyattheraapadāna

“Tāvatiṁsesu devesu,

mahāghoso tadā ahu;

Buddho ca loke nibbāti,

mayañcamha sarāgino.

Tesaṁ saṁvegajātānaṁ,

sokasallasamaṅginaṁ;

Sabalena upatthaddho,

agamaṁ buddhasantikaṁ.

Mandāravaṁ gahetvāna,

saṅgīti abhinimmitaṁ;

Parinibbutakālamhi,

buddhassa abhiropayiṁ.

Sabbe devānumodiṁsu,

accharāyo ca me tadā;

Kappānaṁ satasahassaṁ,

duggatiṁ nupapajjahaṁ.

Saṭṭhikappasahassamhi,

ito soḷasa te janā;

Mahāmallajanā nāma,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ekacāriyo thero imā gāthāyo abhāsitthāti.

Ekacāriyattherassāpadānaṁ navamaṁ.