sutta » kn » tha-ap » Therāpadāna

Kuṭajapupphiyavagga

10. Tivaṇṭipupphiyattheraapadāna

“Abhibhūtaṁ panijjhanti,

Sabbe saṅgamma te mamaṁ;

Tesaṁ nijjhāyamānānaṁ,

Pariḷāho ajāyatha.

Sunando nāma nāmena,

buddhassa sāvako tadā;

Dhammadassissa munino,

āgacchi mama santikaṁ.

Ye me baddhacarā āsuṁ,

te me pupphaṁ aduṁ tadā;

Tāhaṁ pupphaṁ gahetvāna,

sāvake abhiropayiṁ.

Sohaṁ kālaṅkato tattha,

punāpi upapajjahaṁ;

Aṭṭhārase kappasate,

vinipātaṁ na gacchahaṁ.

Teraseto kappasate,

aṭṭhāsuṁ dhūmaketuno;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā tivaṇṭipupphiyo thero imā gāthāyo abhāsitthāti.

Tivaṇṭipupphiyattherassāpadānaṁ dasamaṁ.

Kuṭajapupphiyavaggo ekūnavīsatimo.

Tassuddānaṁ

Kuṭajo bandhujīvī ca,

koṭumbarikahatthiyo;

Isimuggo ca bodhi ca,

ekacintī tikaṇṇiko;

Ekacārī tivaṇṭi ca,

gāthā dvāsaṭṭhi kittitāti.