sutta » kn » tha-ap » Therāpadāna

Tamālapupphiyavagga

1. Tamālapupphiyattheraapadāna

“Cullāsītisahassāni,

thambhā sovaṇṇayā ahū;

Devalaṭṭhipaṭibhāgaṁ,

vimānaṁ me sunimmitaṁ.

Tamālapupphaṁ paggayha,

vippasannena cetasā;

Buddhassa abhiropayiṁ,

sikhino lokabandhuno.

Ekattiṁse ito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Ito vīsatime kappe,

candatittoti ekako;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā tamālapupphiyo thero imā gāthāyo abhāsitthāti.

Tamālapupphiyattherassāpadānaṁ paṭhamaṁ.