sutta » kn » tha-ap » Therāpadāna

Tamālapupphiyavagga

2 Tiṇasanthārakattheraapadāna

“Yaṁ dāyavāsiko isi,

tiṇaṁ lāyati satthuno;

Sabbe padakkhiṇāvaṭṭā,

pathabyā nipatiṁsu te.

Tamahaṁ tiṇamādāya,

santhariṁ dharaṇuttame;

Tīṇeva tālapattāni,

āharitvānahaṁ tadā.

Tiṇena chadanaṁ katvā,

siddhatthassa adāsahaṁ;

Sattāhaṁ dhārayuṁ tassa,

devamānusasatthuno.

Catunnavutito kappe,

yaṁ tiṇaṁ adadiṁ tadā;

Duggatiṁ nābhijānāmi,

tiṇadānassidaṁ phalaṁ.

Pañcasaṭṭhimhito kappe,

cattārosuṁ mahaddhanā;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā tiṇasanthārako thero imā gāthāyo abhāsitthāti.

Tiṇasanthārakattherassāpadānaṁ dutiyaṁ.