sutta » kn » tha-ap » Therāpadāna

Tamālapupphiyavagga

3. Khaṇḍaphulliyattheraapadāna

“Phussassa kho bhagavato,

thūpo āsi mahāvane;

Kuñjarehi tadā bhinno,

parūḷho pādapo tahiṁ.

Visamañca samaṁ katvā,

sudhāpiṇḍaṁ adāsahaṁ;

Tilokagaruno tassa,

guṇehi paritosito.

Dvenavute ito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

sudhāpiṇḍassidaṁ phalaṁ.

Sattasattatikappamhi,

jitasenāsuṁ soḷasa;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā khaṇḍaphulliyo thero imā gāthāyo abhāsitthāti.

Khaṇḍaphulliyattherassāpadānaṁ tatiyaṁ.