sutta » kn » tha-ap » Therāpadāna

Tamālapupphiyavagga

4. Asokapūjakattheraapadāna

“Tivarāyaṁ pure ramme,

rājuyyānaṁ ahu tadā;

Uyyānapālo tatthāsiṁ,

rañño baddhacaro ahaṁ.

Padumo nāma nāmena,

sayambhū sappabho ahu;

Nisinnaṁ puṇḍarīkamhi,

chāyā na jahi taṁ muniṁ.

Asokaṁ pupphitaṁ disvā,

piṇḍibhāraṁ sudassanaṁ;

Buddhassa abhiropesiṁ,

jalajuttamanāmino.

Catunnavutito kappe,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Sattatiṁsamhito kappe,

soḷasa araṇañjahā;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā asokapūjako thero imā gāthāyo abhāsitthāti.

Asokapūjakattherassāpadānaṁ catutthaṁ.