sutta » kn » tha-ap » Therāpadāna

Tamālapupphiyavagga

5. Aṅkolakattheraapadāna

“Aṅkolaṁ pupphitaṁ disvā,

mālāvaraṁ sakosakaṁ;

Ocinitvāna taṁ pupphaṁ,

agamaṁ buddhasantikaṁ.

Siddhattho tamhi samaye,

patilīno mahāmuni;

Muhuttaṁ paṭimānetvā,

guhāyaṁ pupphamokiriṁ.

Catunnavutito kappe,

Yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

Pupphadānassidaṁ phalaṁ.

Chattiṁsamhi ito kappe,

āseko devagajjito;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā aṅkolako thero imā gāthāyo abhāsitthāti.

Aṅkolakattherassāpadānaṁ pañcamaṁ.