sutta » kn » tha-ap » Therāpadāna

Tamālapupphiyavagga

6. Kisalayapūjakattheraapadāna

“Nagare dvāravatiyā,

mālāvaccho mamaṁ ahu;

Udapāno ca tattheva,

pādapānaṁ virohano.

Sabalena upatthaddho,

siddhattho aparājito;

Mamānukampamāno so,

gacchate anilañjase.

Aññaṁ kiñci na passāmi,

pūjāyoggaṁ mahesino;

Asokaṁ pallavaṁ disvā,

ākāse ukkhipiṁ ahaṁ.

Buddhassa te kisalayā,

gacchato yanti pacchato;

Tāhaṁ disvāna saṁvijiṁ,

aho buddhassuḷāratā.

Catunnavutito kappe,

pallavaṁ abhiropayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Sattatiṁse ito kappe,

eko ekissaro ahu;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā kisalayapūjako thero imā gāthāyo abhāsitthāti.

Kisalayapūjakattherassāpadānaṁ chaṭṭhaṁ.