sutta » kn » tha-ap » Therāpadāna

Tamālapupphiyavagga

7. Tindukadāyakattheraapadāna

“Giriduggacaro āsiṁ,

makkaṭo thāmavegiko;

Phalinaṁ tindukaṁ disvā,

buddhaseṭṭhaṁ anussariṁ.

Nikkhamitvā katipāhaṁ,

viciniṁ lokanāyakaṁ;

Pasannacitto sumano,

siddhatthaṁ tibhavantaguṁ.

Mama saṅkappamaññāya,

satthā loke anuttaro;

Khīṇāsavasahassehi,

āgacchi mama santikaṁ.

Pāmojjaṁ janayitvāna,

phalahattho upāgamiṁ;

Paṭiggahesi bhagavā,

sabbaññū vadataṁ varo.

Catunnavutito kappe,

yaṁ phalaṁ adadiṁ tadā;

Duggatiṁ nābhijānāmi,

phaladānassidaṁ phalaṁ.

Sattapaññāsakappamhi,

upanandasanāmako;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā tindukadāyako thero imā gāthāyo abhāsitthāti.

Tindukadāyakattherassāpadānaṁ sattamaṁ.