sutta » kn » tha-ap » Therāpadāna

Tamālapupphiyavagga

8 Muṭṭhipūjakattheraapadāna

“Sumedho nāma bhagavā,

lokajeṭṭho narāsabho;

Pacchime anukampāya,

padhānaṁ padahī jino.

Tassa caṅkamamānassa,

dvipadindassa tādino;

Girinelassa pupphānaṁ,

muṭṭhiṁ buddhassa ropayiṁ.

Tena cittappasādena,

sukkamūlena codito;

Tiṁsakappasahassāni,

duggatiṁ nupapajjahaṁ.

Tevīsatikappasate,

sunelo nāma khattiyo;

Sattaratanasampanno,

eko āsiṁ mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā muṭṭhipūjako thero imā gāthāyo abhāsitthāti.

Muṭṭhipūjakattherassāpadānaṁ aṭṭhamaṁ.