sutta » kn » tha-ap » Therāpadāna

Tamālapupphiyavagga

9 Kiṅkaṇikapupphiyattheraapadāna

“Sumaṅgaloti nāmena,

sayambhū aparājito;

Pavanā nikkhamitvāna,

nagaraṁ pāvisī jino.

Piṇḍacāraṁ caritvāna,

nikkhamma nagarā muni;

Katakiccova sambuddho,

so vasī vanamantare.

Kiṅkaṇipupphaṁ paggayha,

buddhassa abhiropayiṁ;

Pasannacitto sumano,

sayambhussa mahesino.

Catunnavutito kappe,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Chaḷāsītimhito kappe,

apilāsisanāmako;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā kiṅkaṇikapupphiyo thero imā gāthāyo abhāsitthāti.

Kiṅkaṇikapupphiyattherassāpadānaṁ navamaṁ.