sutta » kn » tha-ap » Therāpadāna

Tamālapupphiyavagga

10 Yūthikapupphiyattheraapadāna

“Padumuttaro nāma jino,

āhutīnaṁ paṭiggaho;

Pavanā nikkhamitvāna,

vihāraṁ yāti cakkhumā.

Ubho hatthehi paggayha,

yūthikaṁ pupphamuttamaṁ;

Buddhassa abhiropayiṁ,

mettacittassa tādino.

Tena cittappasādena,

anubhotvāna sampadā;

Kappānaṁ satasahassaṁ,

duggatiṁ nupapajjahaṁ.

Ito paññāsakappesu,

eko āsiṁ janādhipo;

Samittanandano nāma,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā yūthikapupphiyo thero imā gāthāyo abhāsitthāti.

Yūthikapupphiyattherassāpadānaṁ dasamaṁ.

Tamālapupphiyavaggo vīsatimo.

Tassuddānaṁ

Tamālatiṇasanthāro,

khaṇḍaphulli asokiyo;

Aṅkolakī kisalayo,

tinduko nelapupphiyo;

Kiṅkaṇiko yūthiko ca,

gāthā paññāsa aṭṭha cāti.

Atha vagguddānaṁ

Bhikkhādāyī parivāro,

sereyyo sobhito tathā;

Chattañca bandhujīvī ca,

supāricariyopi ca.

Kumudo kuṭajo ceva,

tamāli dasamo kato;

Chasatāni ca gāthāni,

chasaṭṭhi ca tatuttari.

Bhikkhāvaggadasakaṁ.

Dutiyasatakaṁ samattaṁ.