sutta » kn » tha-ap » Therāpadāna

Kaṇikārapupphiyavagga

3 Kiṅkaṇipupphiyattheraapadāna

“Kañcanagghiyasaṅkāso,

sabbaññū lokanāyako;

Odakaṁ dahamoggayha,

sināyi lokanāyako.

Paggayha kiṅkaṇiṁ pupphaṁ,

Vipassissābhiropayiṁ;

Udaggacitto sumano,

Dvipadindassa tādino.

Ekanavutito kappe,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Sattavīsatikappamhi,

rājā bhīmaratho ahu;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā kiṅkaṇipupphiyo thero imā gāthāyo abhāsitthāti.

Kiṅkaṇipupphiyattherassāpadānaṁ tatiyaṁ.