sutta » kn » tha-ap » Therāpadāna

Kaṇikārapupphiyavagga

4. Taraṇiyattheraapadāna

“Atthadassī tu bhagavā,

dvipadindo narāsabho;

Purakkhato sāvakehi,

gaṅgātīramupāgami.

Samatitti kākapeyyā,

gaṅgā āsi duruttarā;

Uttārayiṁ bhikkhusaṅghaṁ,

buddhañca dvipaduttamaṁ.

Aṭṭhārase kappasate,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

taraṇāya idaṁ phalaṁ.

Teraseto kappasate,

pañca sabbobhavā ahuṁ;

Sattaratanasampannā,

cakkavattī mahabbalā.

Pacchime ca bhave asmiṁ,

jātohaṁ brāhmaṇe kule;

Saddhiṁ tīhi sahāyehi,

pabbajiṁ satthu sāsane.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā taraṇiyo thero imā gāthāyo abhāsitthāti.

Taraṇiyattherassāpadānaṁ catutthaṁ.