sutta » kn » tha-ap » Therāpadāna

Hatthivagga

1. Hatthidāyakattheraapadāna

“Siddhatthassa bhagavato,

dvipadindassa tādino;

Nāgaseṭṭho mayā dinno,

īsādanto urūḷhavā.

Uttamatthaṁ anubhomi,

santipadamanuttaraṁ;

Nāgadānaṁ mayā dinnaṁ,

sabbalokahitesino.

Catunnavutito kappe,

yaṁ nāga madadiṁ tadā;

Duggatiṁ nābhijānāmi,

nāgadānassidaṁ phalaṁ.

Aṭṭhasattatikappamhi,

soḷasāsiṁsu khattiyā;

Samantapāsādikā nāma,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā hatthidāyako thero imā gāthāyo abhāsitthāti.

Hatthidāyakattherassāpadānaṁ paṭhamaṁ.