sutta » kn » tha-ap » Therāpadāna

Hatthivagga

7. Tālavaṇṭadāyakattheraapadāna

“Tālavaṇṭaṁ mayā dinnaṁ,

tissassādiccabandhuno;

Gimhanibbāpanatthāya,

pariḷāhopasantiyā.

Sannibbāpemi rāgaggiṁ,

dosaggiñca taduttariṁ;

Nibbāpemi ca mohaggiṁ,

tālavaṇṭassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

bhavā sabbe samūhatā;

Dhāremi antimaṁ dehaṁ,

sammāsambuddhasāsane.

Dvenavute ito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

tālavaṇṭassidaṁ phalaṁ.

Tesaṭṭhimhi ito kappe,

mahānāmasanāmako;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā tālavaṇṭadāyako thero imā gāthāyo abhāsitthāti.

Tālavaṇṭadāyakattherassāpadānaṁ sattamaṁ.