sutta » kn » tha-ap » Therāpadāna

Hatthivagga

8. Akkantasaññakattheraapadāna

“Kusāṭakaṁ gahetvāna,

upajjhāyassahaṁ pure;

Mantañca anusikkhāmi,

ganthādosassa pattiyā.

Addasaṁ virajaṁ buddhaṁ,

Āhutīnaṁ paṭiggahaṁ;

Usabhaṁ pavaraṁ aggaṁ,

Tissaṁ buddhaṁ gaṇuttamaṁ.

Kusāṭakaṁ pattharitaṁ,

akkamantaṁ naruttamaṁ;

Samuggataṁ mahāvīraṁ,

lokajeṭṭhaṁ narāsabhaṁ.

Disvā taṁ lokapajjotaṁ,

vimalaṁ candasannibhaṁ;

Avandiṁ satthuno pāde,

vippasannena cetasā.

Catunnavutito kappe,

yaṁ adāsiṁ kusāṭakaṁ;

Duggatiṁ nābhijānāmi,

kusāṭakassidaṁ phalaṁ.

Sattatiṁse ito kappe,

eko āsiṁ janādhipo;

Sunando nāma nāmena,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā akkantasaññako thero imā gāthāyo abhāsitthāti.

Akkantasaññakattherassāpadānaṁ aṭṭhamaṁ.