sutta » kn » tha-ap » Therāpadāna

Hatthivagga

9. Sappidāyakattheraapadāna

“Nisinno pāsādavare,

nārīgaṇapurakkhato;

Byādhitaṁ samaṇaṁ disvā,

abhināmesahaṁ gharaṁ.

Upaviṭṭhaṁ mahāvīraṁ,

devadevaṁ narāsabhaṁ;

Sappitelaṁ mayā dinnaṁ,

siddhatthassa mahesino.

Passaddhadarathaṁ disvā,

vippasannamukhindriyaṁ;

Vanditvā satthuno pāde,

anusaṁsāvayiṁ pure.

Disvā maṁ suppasannattaṁ,

iddhiyā pāramiṅgato;

Nabhaṁ abbhuggamī dhīro,

haṁsarājāva ambare.

Catunnavutito kappe,

yaṁ dānamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

sappitelassidaṁ phalaṁ.

Ito sattarase kappe,

jutideva sanāmako;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sappidāyako thero imā gāthāyo abhāsitthāti.

Sappidāyakattherassāpadānaṁ navamaṁ.