sutta » kn » tha-ap » Therāpadāna

Hatthivagga

10. Pāpanivāriyattheraapadāna

“Piyadassissa bhagavato,

caṅkamaṁ sodhitaṁ mayā;

Naḷakehi paṭicchannaṁ,

vātātapanivāraṇaṁ.

Pāpaṁ vivajjanatthāya,

kusalassupasampadā;

Kilesānaṁ pahānāya,

padahiṁ satthu sāsane.

Ito ekādase kappe,

aggidevoti vissuto;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā pāpanivāriyo thero imā gāthāyo abhāsitthāti.

Pāpanivāriyattherassāpadānaṁ dasamaṁ.

Hatthivaggo bāvīsatimo.

Tassuddānaṁ

Hatthi pānadhi saccañca,

ekasaññi ca raṁsiko;

Sandhito tālavaṇṭañca,

tathā akkantasaññako;

Sappi pāpanivārī ca,

catuppaññāsa gāthakāti.