sutta » kn » tha-ap » Therāpadāna

Ālambaṇadāyakavagga

1 Ālambaṇadāyakattheraapadāna

“Atthadassissa bhagavato,

lokajeṭṭhassa tādino;

Ālambaṇaṁ mayā dinnaṁ,

dvipadindassa tādino.

Dharaṇiṁ paṭipajjāmi,

vipulaṁ sāgarapparaṁ;

Pāṇesu ca issariyaṁ,

vattemi vasudhāya ca.

Kilesā jhāpitā mayhaṁ,

bhavā sabbe samūhatā;

Tisso vijjā anuppattā,

kataṁ buddhassa sāsanaṁ.

Ito dvesaṭṭhikappamhi,

tayo āsiṁsu khattiyā;

Ekāpassitanāmā te,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ālambaṇadāyako thero imā gāthāyo abhāsitthāti.

Ālambaṇadāyakattherassāpadānaṁ paṭhamaṁ.