sutta » kn » tha-ap » Therāpadāna

Ālambaṇadāyakavagga

2. Ajinadāyakattheraapadāna

“Ekattiṁse ito kappe,

gaṇasatthārako ahaṁ;

Addasaṁ virajaṁ buddhaṁ,

āhutīnaṁ paṭiggahaṁ.

Cammakhaṇḍaṁ mayā dinnaṁ,

sikhino lokabandhuno;

Tena kammena dvipadinda,

lokajeṭṭha narāsabha.

Sampattiṁ anubhotvāna,

kilese jhāpayiṁ ahaṁ;

Dhāremi antimaṁ dehaṁ,

sammāsambuddhasāsane.

Ekattiṁse ito kappe,

ajinaṁ yaṁ adāsahaṁ;

Duggatiṁ nābhijānāmi,

ajinassa idaṁ phalaṁ.

Ito pañcamake kappe,

rājā āsiṁ sudāyako;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ajinadāyako thero imā gāthāyo abhāsitthāti.

Ajinadāyakattherassāpadānaṁ dutiyaṁ.