sutta » kn » tha-ap » Therāpadāna

Ālambaṇadāyakavagga

7. Sovaṇṇavaṭaṁsakiyattheraapadāna

“Uyyānabhūmiṁ niyyanto,

addasaṁ lokanāyakaṁ;

Vaṭaṁsakaṁ gahetvāna,

sovaṇṇaṁ sādhunimmitaṁ.

Sīghaṁ tato samāruyha,

hatthikkhandhagato ahaṁ;

Buddhassa abhiropesiṁ,

sikhino lokabandhuno.

Ekattiṁse ito kappe,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

pupphapūjāyidaṁ phalaṁ.

Sattavīse ito kappe,

eko āsiṁ janādhipo;

Mahāpatāpanāmena,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sovaṇṇavaṭaṁsakiyo thero imā gāthāyo abhāsitthāti.

Sovaṇṇavaṭaṁsakiyattherassāpadānaṁ sattamaṁ.