sutta » kn » tha-ap » Therāpadāna

Ālambaṇadāyakavagga

8. Miñjavaṭaṁsakiyattheraapadāna

“Nibbute lokanāthamhi,

sikhimhi vadataṁ vare;

Vaṭaṁsakehi ākiṇṇaṁ,

bodhipūjaṁ akāsahaṁ.

Ekattiṁse ito kappe,

yaṁ pūjamakariṁ tadā;

Duggatiṁ nābhijānāmi,

bodhipūjāyidaṁ phalaṁ.

Ito chabbīsatikappe,

ahuṁ meghabbhanāmako;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā miñjavaṭaṁsakiyo thero imā gāthāyo abhāsitthāti.

Miñjavaṭaṁsakiyattherassāpadānaṁ aṭṭhamaṁ.