sutta » kn » tha-ap » Therāpadāna

Ālambaṇadāyakavagga

9 Sukatāveḷiyattheraapadāna

“Asito nāma nāmena,

mālākāro ahaṁ tadā;

Āveḷaṁ paggahetvāna,

rañño dātuṁ vajāmahaṁ.

Asampattomhi rājānaṁ,

addasaṁ sikhināyakaṁ;

Haṭṭho haṭṭhena cittena,

buddhassa abhiropayiṁ.

Ekattiṁse ito kappe,

yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Pañcavīse ito kappe,

rājāhosiṁ mahabbalo;

Vebhāro nāma nāmena,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sukatāveḷiyo thero imā gāthāyo abhāsitthāti.

Sukatāveḷiyattherassāpadānaṁ navamaṁ.