sutta » kn » tha-ap » Therāpadāna

Ālambaṇadāyakavagga

10 Ekavandaniyattheraapadāna

“Usabhaṁ pavaraṁ vīraṁ,

vessabhuṁ vijitāvinaṁ;

Pasannacitto sumano,

buddhaseṭṭhamavandahaṁ.

Ekattiṁse ito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

vandanāya idaṁ phalaṁ.

Catuvīsatikappamhi,

vikatānandanāmako;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ekavandaniyo thero imā gāthāyo abhāsitthāti.

Ekavandaniyattherassāpadānaṁ dasamaṁ.

Ālambaṇadāyakavaggo tevīsatimo.

Tassuddānaṁ

Ālambaṇañca ajinaṁ,

maṁsadārakkhadāyako;

Abyādhi aṅkolaṁ soṇṇaṁ,

miñjaāveḷavandanaṁ;

Pañcapaññāsa gāthāyo,

gaṇitā atthadassibhi.