sutta » kn » tha-ap » Therāpadāna

Udakāsanavagga

4. Kilañjadāyakattheraapadāna

“Tivarāyaṁ pure ramme,

naḷakāro ahaṁ tadā;

Siddhatthe lokapajjote,

pasannā janatā tahiṁ.

Pūjatthaṁ lokanāthassa,

kilañjaṁ pariyesati;

Buddhapūjaṁ karontānaṁ,

kilañjaṁ adadiṁ ahaṁ.

Catunnavutito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

kilañjassa idaṁ phalaṁ.

Sattasattatikappamhi,

rājā āsiṁ jaladdharo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā kilañjadāyako thero imā gāthāyo abhāsitthāti.

Kilañjadāyakattherassāpadānaṁ catutthaṁ.