sutta » kn » tha-ap » Therāpadāna

Tuvaradāyakavagga

3. Naḷinakesariyattheraapadāna

“Jātassarassa vemajjhe,

vasāmi jalakukkuṭo;

Addasāhaṁ devadevaṁ,

gacchantaṁ anilañjase.

Tuṇḍena kesariṁ gayha,

vippasannena cetasā;

Buddhassa abhiropesiṁ,

tissassa lokabandhuno.

Dvenavute ito kappe,

yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Tesattatimhi kappamhi,

satta kesaranāmakā;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā naḷinakesariyo thero imā gāthāyo abhāsitthāti.

Naḷinakesariyattherassāpadānaṁ tatiyaṁ.