sutta » kn » tha-ap » Therāpadāna

Tuvaradāyakavagga

10 Uddālakadāyakattheraapadāna

“Kakudho nāma nāmena,

sayambhū aparājito;

Pavanā nikkhamitvāna,

anuppatto mahānadiṁ.

Uddālakaṁ gahetvāna,

sayambhussa adāsahaṁ;

Saṁyatassujubhūtassa,

pasannamānaso ahaṁ.

Ekattiṁse ito kappe,

yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

pupphadānassidaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā uddālakadāyako thero imā gāthāyo abhāsitthāti.

Uddālakadāyakattherassāpadānaṁ dasamaṁ.

Tuvaradāyakavaggo pañcavīsatimo.

Tassuddānaṁ

Tuvaranāganaḷinā,

viravī kuṭidhūpako;

Patto dhātusattaliyo,

bimbi uddālakena ca;

Sattatiṁsati gāthāyo,

gaṇitāyo vibhāvibhi.