sutta » kn » tha-ap » Therāpadāna

Thomakavagga

1. Thomakattheraapadāna

“Devaloke ṭhito santo,

vipassissa mahesino;

Dhammaṁ suṇitvā mudito,

imaṁ vācaṁ abhāsahaṁ.

‘Namo te purisājañña,

namo te purisuttama;

Bahujjanaṁ tārayasi,

desento amataṁ padaṁ’.

Ekanavutito kappe,

yaṁ vācamabhaṇiṁ tadā;

Duggatiṁ nābhijānāmi,

thomanāya idaṁ phalaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā thomako thero imā gāthāyo abhāsitthāti.

Thomakattherassāpadānaṁ paṭhamaṁ.