sutta » kn » tha-ap » Therāpadāna

Thomakavagga

8. Paṇṇadāyakattheraapadāna

“Pabbate himavantamhi,

vākacīradharo ahaṁ;

Aloṇapaṇṇabhakkhomhi,

niyamesu ca saṁvuto.

Pātarāse anuppatte,

siddhattho upagacchi maṁ;

Tāhaṁ buddhassa pādāsiṁ,

pasanno sehi pāṇibhi.

Catunnavutito kappe,

yaṁ paṇṇamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

paṇṇadānassidaṁ phalaṁ.

Sattavīsatikappamhi,

rājā āsiṁ sadatthiyo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā paṇṇadāyako thero imā gāthāyo abhāsitthāti.

Paṇṇadāyakattherassāpadānaṁ aṭṭhamaṁ.