sutta » kn » tha-ap » Therāpadāna

Thomakavagga

9. Kuṭidāyakattheraapadāna

“Vipinacārī sambuddho,

rukkhamūle vasī tadā;

Paṇṇasālaṁ karitvāna,

adāsiṁ aparājite.

Ekanavutito kappe,

yaṁ paṇṇakuṭikaṁ adaṁ;

Duggatiṁ nābhijānāmi,

kuṭidānassidaṁ phalaṁ.

Aṭṭhavīse ito kappe,

soḷasāsiṁsu rājāno;

Sabbattha abhivassīti,

vuccare cakkavattino.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā kuṭidāyako thero imā gāthāyo abhāsitthāti.

Kuṭidāyakattherassāpadānaṁ navamaṁ.