sutta » kn » tha-ap » Therāpadāna

Thomakavagga

10. Aggapupphiyattheraapadāna

“Suvaṇṇavaṇṇaṁ sambuddhaṁ,

Nisinnaṁ pabbatantare;

Obhāsayantaṁ raṁsena,

Sikhinaṁ sikhinaṁ yathā.

Aggajaṁ pupphamādāya,

upāgacchiṁ naruttamaṁ;

Pasannacitto sumano,

buddhassa abhiropayiṁ.

Ekattiṁse ito kappe,

yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Pañcavīsatikappamhi,

ahosi amitogato;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā aggapupphiyo thero imā gāthāyo abhāsitthāti.

Aggapupphiyattherassāpadānaṁ dasamaṁ.

Thomakavaggo chabbīsatimo.

Tassuddānaṁ

Thomakekāsanacitakaṁ,

campako sattapāṭali;

Pānadhi mañjarī paṇṇaṁ,

kuṭido aggapupphiyo;

Gāthāyo gaṇitā cettha,

ekatālīsameva cāti.