sutta » kn » tha-ap » Therāpadāna

Padumukkhipavagga

1. Ākāsukkhipiyattheraapadāna

“Suvaṇṇavaṇṇaṁ siddhatthaṁ,

Gacchantaṁ antarāpaṇe;

Jalajagge duve gayha,

Upāgacchiṁ narāsabhaṁ.

Ekañca pupphaṁ pādesu,

buddhaseṭṭhassa nikkhipiṁ;

Ekañca pupphaṁ paggayha,

ākāse ukkhipiṁ ahaṁ.

Catunnavutito kappe,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

pupphadānassidaṁ phalaṁ.

Ito chattiṁsakappamhi,

eko āsiṁ mahīpati;

Antalikkhakaro nāma,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ākāsukkhipiyo thero imā gāthāyo abhāsitthāti.

Ākāsukkhipiyattherassāpadānaṁ paṭhamaṁ.