sutta » kn » tha-ap » Therāpadāna

Padumukkhipavagga

2. Telamakkhiyattheraapadāna

“Siddhatthamhi bhagavati,

nibbutamhi narāsabhe;

Bodhiyā vedikāyāhaṁ,

telaṁ makkhesi tāvade.

Catunnavutito kappe,

yaṁ telaṁ makkhayiṁ tadā;

Duggatiṁ nābhijānāmi,

makkhanāya idaṁ phalaṁ.

Catuvīse ito kappe,

succhavi nāma khattiyo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā telamakkhiyo thero imā gāthāyo abhāsitthāti.

Telamakkhiyattherassāpadānaṁ dutiyaṁ.