sutta » kn » tha-ap » Therāpadāna

Padumukkhipavagga

3. Aḍḍhacandiyattheraapadāna

“Tissassa kho bhagavato,

bodhiyā pādaputtame;

Aḍḍhacandaṁ mayā dinnaṁ,

dharaṇīruhapādape.

Dvenavute ito kappe,

yaṁ candamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

bodhipūjāyidaṁ phalaṁ.

Pañcavīse ito kappe,

devalo nāma khattiyo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā aḍḍhacandiyo thero imā gāthāyo abhāsitthāti.

Aḍḍhacandiyattherassāpadānaṁ tatiyaṁ.