sutta » kn » tha-ap » Therāpadāna

Paṇṇadāyakavagga

2. Phaladāyakattheraapadāna

“Sinerusamasantoso,

dharaṇīsamasādiso;

Vuṭṭhahitvā samādhimhā,

bhikkhāya mamupaṭṭhito.

Harītakaṁ āmalakaṁ,

ambajambuvibhītakaṁ;

Kolaṁ bhallātakaṁ billaṁ,

phārusakaphalāni ca.

Siddhatthassa mahesissa,

sabbalokānukampino;

Tañca sabbaṁ mayā dinnaṁ,

vippasannena cetasā.

Catunnavutito kappe,

yaṁ phalaṁ adadiṁ tadā;

Duggatiṁ nābhijānāmi,

phaladānassidaṁ phalaṁ.

Sattapaññāsito kappe,

ekajjho nāma khattiyo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā phaladāyako thero imā gāthāyo abhāsitthāti.

Phaladāyakattherassāpadānaṁ dutiyaṁ.