sutta » kn » tha-ap » Therāpadāna

Paṇṇadāyakavagga

4. Ekapupphiyattheraapadāna

“Dakkhiṇamhi duvāramhi,

pisāco āsahaṁ tadā;

Addasaṁ virajaṁ buddhaṁ,

pītaraṁsiṁva bhāṇumaṁ.

Vipassissa naraggassa,

sabbalokahitesino;

Ekapupphaṁ mayā dinnaṁ,

dvipadindassa tādino.

Ekanavutito kappe,

yaṁ pupphamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ekapupphiyo thero imā gāthāyo abhāsitthāti.

Ekapupphiyattherassāpadānaṁ catutthaṁ.