sutta » kn » tha-ap » Therāpadāna

Paṇṇadāyakavagga

6 Upaṭṭhākadāyakattheraapadāna

“Rathiyaṁ paṭipajjantaṁ,

āhutīnaṁ paṭiggahaṁ;

Dvipadindaṁ mahānāgaṁ,

lokajeṭṭhaṁ narāsabhaṁ.

Pakkosāpiya tassāhaṁ,

sabbalokahitesino;

Upaṭṭhāko mayā dinno,

siddhatthassa mahesino.

Paṭiggahetvā sambuddho,

niyyādesi mahāmuni;

Uṭṭhāya āsanā tamhā,

pakkāmi pācināmukho.

Catunnavutito kappe,

upaṭṭhākamadaṁ tadā;

Duggatiṁ nābhijānāmi,

upaṭṭhānassidaṁ phalaṁ.

Sattapaññāsito kappe,

balasenasanāmako;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā upaṭṭhākadāyako thero imā gāthāyo abhāsitthāti.

Upaṭṭhākadāyakattherassāpadānaṁ chaṭṭhaṁ.