sutta » kn » tha-ap » Therāpadāna

Paṇṇadāyakavagga

8. Sattāhapabbajitattheraapadāna

“Vipassissa bhagavato,

saṅgho sakkatamānito;

Byasanaṁ me anuppattaṁ,

ñātibhedo pure ahu.

Pabbajjaṁ upagantvāna,

byasanupasamāyahaṁ;

Sattāhābhirato tattha,

satthusāsanakamyatā.

Ekanavutito kappe,

yamahaṁ pabbajiṁ tadā;

Duggatiṁ nābhijānāmi,

pabbajjāya idaṁ phalaṁ.

Sattasaṭṭhimhito kappe,

satta āsuṁ mahīpatī;

Sunikkhamāti ñāyanti,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sattāhapabbajito thero imā gāthāyo abhāsitthāti.

Sattāhapabbajitattherassāpadānaṁ aṭṭhamaṁ.